B 356-19 Siddhāntasundhara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/19
Title: Siddhāntasundhara
Dimensions: 33 x 12 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2623
Remarks:


Reel No. B 356-19 Inventory No. 64699

Title Siddhāntasundaravyākhyā

Remarks This is cintāmaṇivyākyā of the golādhyāya of siddhāntasundara

Author Cintāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 12.0 cm

Folios 100

Lines per Folio 11

Foliation figures in the right hand margin on the verso under the word rāma

Place of Deposit NAK

Accession No. 5/2623

Manuscript Features

On the cover-leaf(1r) is written nāganāthātmajaproktasya siddhāntasundarasya golādhyāyasya cintāmaṇyākhyā vyākhyā cintāmaṇikṛtā

Available fols  1v–100r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śuṃḍādaṃḍasugaṃḍamaṃḍitamahātuṃḍaḥ pracaṃḍollasad

dordaṇḍaḥ śaśikhaṃḍaśobhitaśīrobhāga(!) sadāḍaṃvaraḥ ||

mārḍiḥ prauthihatāṃvarāyanivaho bhaktepsitodbodhane

mārttaṃḍo bhavatādṛbhīpsitamato siddhau sa siddhīśvara(!) || 1 ||

maho mūrttībhūtaṃ tripurasipudevasya sakalaṃ

phalaṃ vāyusthānāṃ tuhinagirirājasya vimalaṃ ||

kim apy etanmūlaṃ nikhilajagatām ekanilayo

dayāyā lāvasthārṇava iva paraṃ vastu jayati || 2 ||

prabaṃdharacane manāg api kaṭākṣalakṣīkṛtaḥ ||

kṛtībhavati mānavo [ʼ]bhinavavāgvilāsoddhara ||

anuvrajati bhāratīnayanaraśmilābhāya taṃ

tatas trī(!)purasuṃdarī vasu(!)ta mānase sā mama || 3 ||  (fol. 1v1–4)

End

dṛṣeddhāviśe viyati hutabhuk brahmahṛdayau

śarāśair aṣṭābhi(!) gaganaguṇasakhyair udgatā

prajānāyḥ prācyāṃ śarami tailaṃ vai brahmahṛdayā

udagvraṇaḥ proktāya suguṇalavāpūrvamunibhiḥ(!) 20

citrāyāyā(!) pavamitair uttarataḥ sthā dayā vatsaḥ

apaścasadbhi(!) rasair uttarataḥ sthā dayā vatsaḥ

upaśca ṣaḍbhi(!) rasair ttaramārge strivinnayā 21

dhruvatimimukhatārakopadeśe nayanapade dhruva unnatokṣajātā

bhramati ca parito [ʼ]sya gu[c]chaṃ samam iva kīlakavaddhabālavatsaṃ 22

itthaṃ tārā chaāyābhadhruvādyatiruktaṃ (fol. 100v1–4)

=== Colophon === (fol. )

Microfilm Details

Reel No. B 356/19

Date of Filming 10-10-1927

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 24-06-2009

Bibliography