B 356-19 Siddhāntasundhara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/19
Title: Siddhāntasundhara
Dimensions: 33 x 12 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2623
Remarks:
Reel No. B 356-19 Inventory No. 64699
Title Siddhāntasundaravyākhyā
Remarks This is cintāmaṇivyākyā of the golādhyāya of siddhāntasundara
Author Cintāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 33.0 x 12.0 cm
Folios 100
Lines per Folio 11
Foliation figures in the right hand margin on the verso under the word rāma
Place of Deposit NAK
Accession No. 5/2623
Manuscript Features
On the cover-leaf(1r) is written nāganāthātmajaproktasya siddhāntasundarasya golādhyāyasya cintāmaṇyākhyā vyākhyā cintāmaṇikṛtā
Available fols 1v–100r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śuṃḍādaṃḍasugaṃḍamaṃḍitamahātuṃḍaḥ pracaṃḍollasad
dordaṇḍaḥ śaśikhaṃḍaśobhitaśīrobhāga(!) sadāḍaṃvaraḥ ||
mārḍiḥ prauthihatāṃvarāyanivaho bhaktepsitodbodhane
mārttaṃḍo bhavatādṛbhīpsitamato siddhau sa siddhīśvara(!) || 1 ||
maho mūrttībhūtaṃ tripurasipudevasya sakalaṃ
phalaṃ vāyusthānāṃ tuhinagirirājasya vimalaṃ ||
kim apy etanmūlaṃ nikhilajagatām ekanilayo
dayāyā lāvasthārṇava iva paraṃ vastu jayati || 2 ||
prabaṃdharacane manāg api kaṭākṣalakṣīkṛtaḥ ||
kṛtībhavati mānavo [ʼ]bhinavavāgvilāsoddhara ||
anuvrajati bhāratīnayanaraśmilābhāya taṃ
tatas trī(!)purasuṃdarī vasu(!)ta mānase sā mama || 3 || (fol. 1v1–4)
End
dṛṣeddhāviśe viyati hutabhuk brahmahṛdayau
śarāśair aṣṭābhi(!) gaganaguṇasakhyair udgatā
prajānāyḥ prācyāṃ śarami tailaṃ vai brahmahṛdayā
udagvraṇaḥ proktāya suguṇalavāpūrvamunibhiḥ(!) 20
citrāyāyā(!) pavamitair uttarataḥ sthā dayā vatsaḥ
apaścasadbhi(!) rasair uttarataḥ sthā dayā vatsaḥ
upaśca ṣaḍbhi(!) rasair ttaramārge strivinnayā 21
dhruvatimimukhatārakopadeśe nayanapade dhruva unnatokṣajātā
bhramati ca parito [ʼ]sya gu[c]chaṃ samam iva kīlakavaddhabālavatsaṃ 22
itthaṃ tārā chaāyābhadhruvādyatiruktaṃ (fol. 100v1–4)
=== Colophon === (fol. )
Microfilm Details
Reel No. B 356/19
Date of Filming 10-10-1927
Exposures 107
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 24-06-2009
Bibliography